top of page

Durga dhyana ashtakam

श्रीदुर्गाध्यानाष्टकम्

***************

(१)

चं चं चं चन्द्रचूडा चरणरणरणा

चातुरी चारुनेत्रा

जं जं जं जाल्मजैत्री जनगणजयदा

ज्वालिनी योगजन्मा ।

डं डं डं डामरोक्ता डमरुडमडमा

डाकिनी दण्डदात्री

रं रं रं रक्तवर्णा रणनिकररता

रातु शं रम्यदुर्गा ।।

(२)

या देवी शशिशेखरा भयहरा

देवासु्रैर्वन्दिता

स्वर्णाढ्या कमनीयकान्तिलसिता

केयूरसंशोभिता ।

शाटी भाति कटीतटे कनकभा

यस्या गले मौक्तिकं

नित्यं तां परमेश्वरीं भगवतीं

दुर्गां भजे सर्वदाम् ॥

(३)

यां नत्वा विबुधा ब्रजन्ति समरं

हन्तुं महाराक्षसान्

सिद्धा इष्टफलाय योगिपुरुषा

योगं सदा सिद्धये ।

भक्ताः प्रेमरसं जनाश्च विभवं

बीरा बलं प्राप्तये

नित्यं तां परमेश्वरीं भगवतीं

दुर्गां भजे सर्वदाम् ॥

(४)

यस्याः पादतले नमन्ति सकला

लोका महीमण्डले

लब्धुं दिव्यफलं धनानि कुशलं

सौभाग्यराशिं सदा ।

यत्कीर्त्तिं भुवनत्रये विहरते

यन्नाम शक्तिप्रदं

नित्यं तां परमेश्वरीं भगवतीं

दुर्गां भजे सर्वदाम् ॥

(५)

या माता भवतारिणी शशीमुखी

विश्वात्मिका भार्गवी

दैत्यध्वंसकरी प्रमाददलिनी

यापि स्वयं पार्वती ।

यस्याः पादयुगे ब्रजन्ति शरणं

लब्धुं कृपां साधवो

नित्यं तां परमेश्वरीं भगवतीं

दुर्गां भजे सर्वदाम् ॥

(६)

भक्तानां प्रियदायिनी प्रियमयी

विद्युत्प्रभाशोभिता

हस्तैः शूलगदासिवारिजधरा

भालेपि नेत्रान्विता ।

शीर्षांशे शशिलाञ्छना रविनिभा

लोकार्त्त संमर्द्दिनी

नित्यं तां परमेश्वरीं भगवतीं

दुर्गां भजे सर्वदाम् ॥

(७)

मुक्तादामविलम्बिनी कमलिनी

सिंहासिनी शूलिनी

शम्भुप्राण-विमोहिनी त्रिनयना

संतापसंहारिणी ।

प्राणत्राणपरायणी हि जननी

संसारसंपालिनी

नित्यं तां परमेश्वरीं भगवतीं

दुर्गां भजे सर्वदाम् ॥

(८)

बुद्ध्या शुम्भनिशुम्भदैत्यशमनी

या शत्रुवंशार्द्दिनी

शक्त्या या महिषासुरप्रमथिनी

लोकार्त्तिसंघातिनी ।

प्रीत्या वैभवभक्तिशक्तिकुशलं

भक्ताय दत्ते च या

नित्यं तां परमेश्वरीं भगवतीं

दुर्गां भजे सर्वदाम् ॥

(प्रणेता पं.श्रीव्रजकिशोरत्रिपाठी)

Reposting it from sathvishayam google group.

Courtesy:K.N.RAMESH

40 views0 comments
bottom of page